अध्येतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्येतव्यः
अध्येतव्यौ
अध्येतव्याः
सम्बोधन
अध्येतव्य
अध्येतव्यौ
अध्येतव्याः
द्वितीया
अध्येतव्यम्
अध्येतव्यौ
अध्येतव्यान्
तृतीया
अध्येतव्येन
अध्येतव्याभ्याम्
अध्येतव्यैः
चतुर्थी
अध्येतव्याय
अध्येतव्याभ्याम्
अध्येतव्येभ्यः
पञ्चमी
अध्येतव्यात् / अध्येतव्याद्
अध्येतव्याभ्याम्
अध्येतव्येभ्यः
षष्ठी
अध्येतव्यस्य
अध्येतव्ययोः
अध्येतव्यानाम्
सप्तमी
अध्येतव्ये
अध्येतव्ययोः
अध्येतव्येषु
 
एक
द्वि
बहु
प्रथमा
अध्येतव्यः
अध्येतव्यौ
अध्येतव्याः
सम्बोधन
अध्येतव्य
अध्येतव्यौ
अध्येतव्याः
द्वितीया
अध्येतव्यम्
अध्येतव्यौ
अध्येतव्यान्
तृतीया
अध्येतव्येन
अध्येतव्याभ्याम्
अध्येतव्यैः
चतुर्थी
अध्येतव्याय
अध्येतव्याभ्याम्
अध्येतव्येभ्यः
पञ्चमी
अध्येतव्यात् / अध्येतव्याद्
अध्येतव्याभ्याम्
अध्येतव्येभ्यः
षष्ठी
अध्येतव्यस्य
अध्येतव्ययोः
अध्येतव्यानाम्
सप्तमी
अध्येतव्ये
अध्येतव्ययोः
अध्येतव्येषु


अन्याः