अध्यर्धशत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धशत्यः
अध्यर्धशत्यौ
अध्यर्धशत्याः
सम्बोधन
अध्यर्धशत्य
अध्यर्धशत्यौ
अध्यर्धशत्याः
द्वितीया
अध्यर्धशत्यम्
अध्यर्धशत्यौ
अध्यर्धशत्यान्
तृतीया
अध्यर्धशत्येन
अध्यर्धशत्याभ्याम्
अध्यर्धशत्यैः
चतुर्थी
अध्यर्धशत्याय
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
पञ्चमी
अध्यर्धशत्यात् / अध्यर्धशत्याद्
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
षष्ठी
अध्यर्धशत्यस्य
अध्यर्धशत्ययोः
अध्यर्धशत्यानाम्
सप्तमी
अध्यर्धशत्ये
अध्यर्धशत्ययोः
अध्यर्धशत्येषु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धशत्यः
अध्यर्धशत्यौ
अध्यर्धशत्याः
सम्बोधन
अध्यर्धशत्य
अध्यर्धशत्यौ
अध्यर्धशत्याः
द्वितीया
अध्यर्धशत्यम्
अध्यर्धशत्यौ
अध्यर्धशत्यान्
तृतीया
अध्यर्धशत्येन
अध्यर्धशत्याभ्याम्
अध्यर्धशत्यैः
चतुर्थी
अध्यर्धशत्याय
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
पञ्चमी
अध्यर्धशत्यात् / अध्यर्धशत्याद्
अध्यर्धशत्याभ्याम्
अध्यर्धशत्येभ्यः
षष्ठी
अध्यर्धशत्यस्य
अध्यर्धशत्ययोः
अध्यर्धशत्यानाम्
सप्तमी
अध्यर्धशत्ये
अध्यर्धशत्ययोः
अध्यर्धशत्येषु


अन्याः