अधीन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधीनः
अधीनौ
अधीनाः
सम्बोधन
अधीन
अधीनौ
अधीनाः
द्वितीया
अधीनम्
अधीनौ
अधीनान्
तृतीया
अधीनेन
अधीनाभ्याम्
अधीनैः
चतुर्थी
अधीनाय
अधीनाभ्याम्
अधीनेभ्यः
पञ्चमी
अधीनात् / अधीनाद्
अधीनाभ्याम्
अधीनेभ्यः
षष्ठी
अधीनस्य
अधीनयोः
अधीनानाम्
सप्तमी
अधीने
अधीनयोः
अधीनेषु
 
एक
द्वि
बहु
प्रथमा
अधीनः
अधीनौ
अधीनाः
सम्बोधन
अधीन
अधीनौ
अधीनाः
द्वितीया
अधीनम्
अधीनौ
अधीनान्
तृतीया
अधीनेन
अधीनाभ्याम्
अधीनैः
चतुर्थी
अधीनाय
अधीनाभ्याम्
अधीनेभ्यः
पञ्चमी
अधीनात् / अधीनाद्
अधीनाभ्याम्
अधीनेभ्यः
षष्ठी
अधीनस्य
अधीनयोः
अधीनानाम्
सप्तमी
अधीने
अधीनयोः
अधीनेषु


अन्याः