अधिकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधिकारः
अधिकारौ
अधिकाराः
सम्बोधन
अधिकार
अधिकारौ
अधिकाराः
द्वितीया
अधिकारम्
अधिकारौ
अधिकारान्
तृतीया
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
चतुर्थी
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
पञ्चमी
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
षष्ठी
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
सप्तमी
अधिकारे
अधिकारयोः
अधिकारेषु
 
एक
द्वि
बहु
प्रथमा
अधिकारः
अधिकारौ
अधिकाराः
सम्बोधन
अधिकार
अधिकारौ
अधिकाराः
द्वितीया
अधिकारम्
अधिकारौ
अधिकारान्
तृतीया
अधिकारेण
अधिकाराभ्याम्
अधिकारैः
चतुर्थी
अधिकाराय
अधिकाराभ्याम्
अधिकारेभ्यः
पञ्चमी
अधिकारात् / अधिकाराद्
अधिकाराभ्याम्
अधिकारेभ्यः
षष्ठी
अधिकारस्य
अधिकारयोः
अधिकाराणाम्
सप्तमी
अधिकारे
अधिकारयोः
अधिकारेषु