अदृष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अदृष्टः
अदृष्टौ
अदृष्टाः
सम्बोधन
अदृष्ट
अदृष्टौ
अदृष्टाः
द्वितीया
अदृष्टम्
अदृष्टौ
अदृष्टान्
तृतीया
अदृष्टेन
अदृष्टाभ्याम्
अदृष्टैः
चतुर्थी
अदृष्टाय
अदृष्टाभ्याम्
अदृष्टेभ्यः
पञ्चमी
अदृष्टात् / अदृष्टाद्
अदृष्टाभ्याम्
अदृष्टेभ्यः
षष्ठी
अदृष्टस्य
अदृष्टयोः
अदृष्टानाम्
सप्तमी
अदृष्टे
अदृष्टयोः
अदृष्टेषु
 
एक
द्वि
बहु
प्रथमा
अदृष्टः
अदृष्टौ
अदृष्टाः
सम्बोधन
अदृष्ट
अदृष्टौ
अदृष्टाः
द्वितीया
अदृष्टम्
अदृष्टौ
अदृष्टान्
तृतीया
अदृष्टेन
अदृष्टाभ्याम्
अदृष्टैः
चतुर्थी
अदृष्टाय
अदृष्टाभ्याम्
अदृष्टेभ्यः
पञ्चमी
अदृष्टात् / अदृष्टाद्
अदृष्टाभ्याम्
अदृष्टेभ्यः
षष्ठी
अदृष्टस्य
अदृष्टयोः
अदृष्टानाम्
सप्तमी
अदृष्टे
अदृष्टयोः
अदृष्टेषु


अन्याः