अतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतितव्यः
अतितव्यौ
अतितव्याः
सम्बोधन
अतितव्य
अतितव्यौ
अतितव्याः
द्वितीया
अतितव्यम्
अतितव्यौ
अतितव्यान्
तृतीया
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
चतुर्थी
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
पञ्चमी
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
षष्ठी
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
सप्तमी
अतितव्ये
अतितव्ययोः
अतितव्येषु
 
एक
द्वि
बहु
प्रथमा
अतितव्यः
अतितव्यौ
अतितव्याः
सम्बोधन
अतितव्य
अतितव्यौ
अतितव्याः
द्वितीया
अतितव्यम्
अतितव्यौ
अतितव्यान्
तृतीया
अतितव्येन
अतितव्याभ्याम्
अतितव्यैः
चतुर्थी
अतितव्याय
अतितव्याभ्याम्
अतितव्येभ्यः
पञ्चमी
अतितव्यात् / अतितव्याद्
अतितव्याभ्याम्
अतितव्येभ्यः
षष्ठी
अतितव्यस्य
अतितव्ययोः
अतितव्यानाम्
सप्तमी
अतितव्ये
अतितव्ययोः
अतितव्येषु


अन्याः