अण्ठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठितः
अण्ठितौ
अण्ठिताः
सम्बोधन
अण्ठित
अण्ठितौ
अण्ठिताः
द्वितीया
अण्ठितम्
अण्ठितौ
अण्ठितान्
तृतीया
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
चतुर्थी
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
पञ्चमी
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
षष्ठी
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
सप्तमी
अण्ठिते
अण्ठितयोः
अण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
अण्ठितः
अण्ठितौ
अण्ठिताः
सम्बोधन
अण्ठित
अण्ठितौ
अण्ठिताः
द्वितीया
अण्ठितम्
अण्ठितौ
अण्ठितान्
तृतीया
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
चतुर्थी
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
पञ्चमी
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
षष्ठी
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
सप्तमी
अण्ठिते
अण्ठितयोः
अण्ठितेषु


अन्याः