अड्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अड्डितव्यः
अड्डितव्यौ
अड्डितव्याः
सम्बोधन
अड्डितव्य
अड्डितव्यौ
अड्डितव्याः
द्वितीया
अड्डितव्यम्
अड्डितव्यौ
अड्डितव्यान्
तृतीया
अड्डितव्येन
अड्डितव्याभ्याम्
अड्डितव्यैः
चतुर्थी
अड्डितव्याय
अड्डितव्याभ्याम्
अड्डितव्येभ्यः
पञ्चमी
अड्डितव्यात् / अड्डितव्याद्
अड्डितव्याभ्याम्
अड्डितव्येभ्यः
षष्ठी
अड्डितव्यस्य
अड्डितव्ययोः
अड्डितव्यानाम्
सप्तमी
अड्डितव्ये
अड्डितव्ययोः
अड्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
अड्डितव्यः
अड्डितव्यौ
अड्डितव्याः
सम्बोधन
अड्डितव्य
अड्डितव्यौ
अड्डितव्याः
द्वितीया
अड्डितव्यम्
अड्डितव्यौ
अड्डितव्यान्
तृतीया
अड्डितव्येन
अड्डितव्याभ्याम्
अड्डितव्यैः
चतुर्थी
अड्डितव्याय
अड्डितव्याभ्याम्
अड्डितव्येभ्यः
पञ्चमी
अड्डितव्यात् / अड्डितव्याद्
अड्डितव्याभ्याम्
अड्डितव्येभ्यः
षष्ठी
अड्डितव्यस्य
अड्डितव्ययोः
अड्डितव्यानाम्
सप्तमी
अड्डितव्ये
अड्डितव्ययोः
अड्डितव्येषु


अन्याः