अडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अडनीयः
अडनीयौ
अडनीयाः
सम्बोधन
अडनीय
अडनीयौ
अडनीयाः
द्वितीया
अडनीयम्
अडनीयौ
अडनीयान्
तृतीया
अडनीयेन
अडनीयाभ्याम्
अडनीयैः
चतुर्थी
अडनीयाय
अडनीयाभ्याम्
अडनीयेभ्यः
पञ्चमी
अडनीयात् / अडनीयाद्
अडनीयाभ्याम्
अडनीयेभ्यः
षष्ठी
अडनीयस्य
अडनीययोः
अडनीयानाम्
सप्तमी
अडनीये
अडनीययोः
अडनीयेषु
 
एक
द्वि
बहु
प्रथमा
अडनीयः
अडनीयौ
अडनीयाः
सम्बोधन
अडनीय
अडनीयौ
अडनीयाः
द्वितीया
अडनीयम्
अडनीयौ
अडनीयान्
तृतीया
अडनीयेन
अडनीयाभ्याम्
अडनीयैः
चतुर्थी
अडनीयाय
अडनीयाभ्याम्
अडनीयेभ्यः
पञ्चमी
अडनीयात् / अडनीयाद्
अडनीयाभ्याम्
अडनीयेभ्यः
षष्ठी
अडनीयस्य
अडनीययोः
अडनीयानाम्
सप्तमी
अडनीये
अडनीययोः
अडनीयेषु


अन्याः