अञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जकः
अञ्जकौ
अञ्जकाः
सम्बोधन
अञ्जक
अञ्जकौ
अञ्जकाः
द्वितीया
अञ्जकम्
अञ्जकौ
अञ्जकान्
तृतीया
अञ्जकेन
अञ्जकाभ्याम्
अञ्जकैः
चतुर्थी
अञ्जकाय
अञ्जकाभ्याम्
अञ्जकेभ्यः
पञ्चमी
अञ्जकात् / अञ्जकाद्
अञ्जकाभ्याम्
अञ्जकेभ्यः
षष्ठी
अञ्जकस्य
अञ्जकयोः
अञ्जकानाम्
सप्तमी
अञ्जके
अञ्जकयोः
अञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
अञ्जकः
अञ्जकौ
अञ्जकाः
सम्बोधन
अञ्जक
अञ्जकौ
अञ्जकाः
द्वितीया
अञ्जकम्
अञ्जकौ
अञ्जकान्
तृतीया
अञ्जकेन
अञ्जकाभ्याम्
अञ्जकैः
चतुर्थी
अञ्जकाय
अञ्जकाभ्याम्
अञ्जकेभ्यः
पञ्चमी
अञ्जकात् / अञ्जकाद्
अञ्जकाभ्याम्
अञ्जकेभ्यः
षष्ठी
अञ्जकस्य
अञ्जकयोः
अञ्जकानाम्
सप्तमी
अञ्जके
अञ्जकयोः
अञ्जकेषु


अन्याः