अच्युतन्तीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अच्युतन्तीयः
अच्युतन्तीयौ
अच्युतन्तीयाः
सम्बोधन
अच्युतन्तीय
अच्युतन्तीयौ
अच्युतन्तीयाः
द्वितीया
अच्युतन्तीयम्
अच्युतन्तीयौ
अच्युतन्तीयान्
तृतीया
अच्युतन्तीयेन
अच्युतन्तीयाभ्याम्
अच्युतन्तीयैः
चतुर्थी
अच्युतन्तीयाय
अच्युतन्तीयाभ्याम्
अच्युतन्तीयेभ्यः
पञ्चमी
अच्युतन्तीयात् / अच्युतन्तीयाद्
अच्युतन्तीयाभ्याम्
अच्युतन्तीयेभ्यः
षष्ठी
अच्युतन्तीयस्य
अच्युतन्तीययोः
अच्युतन्तीयानाम्
सप्तमी
अच्युतन्तीये
अच्युतन्तीययोः
अच्युतन्तीयेषु
 
एक
द्वि
बहु
प्रथमा
अच्युतन्तीयः
अच्युतन्तीयौ
अच्युतन्तीयाः
सम्बोधन
अच्युतन्तीय
अच्युतन्तीयौ
अच्युतन्तीयाः
द्वितीया
अच्युतन्तीयम्
अच्युतन्तीयौ
अच्युतन्तीयान्
तृतीया
अच्युतन्तीयेन
अच्युतन्तीयाभ्याम्
अच्युतन्तीयैः
चतुर्थी
अच्युतन्तीयाय
अच्युतन्तीयाभ्याम्
अच्युतन्तीयेभ्यः
पञ्चमी
अच्युतन्तीयात् / अच्युतन्तीयाद्
अच्युतन्तीयाभ्याम्
अच्युतन्तीयेभ्यः
षष्ठी
अच्युतन्तीयस्य
अच्युतन्तीययोः
अच्युतन्तीयानाम्
सप्तमी
अच्युतन्तीये
अच्युतन्तीययोः
अच्युतन्तीयेषु