अचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अचनीयः
अचनीयौ
अचनीयाः
सम्बोधन
अचनीय
अचनीयौ
अचनीयाः
द्वितीया
अचनीयम्
अचनीयौ
अचनीयान्
तृतीया
अचनीयेन
अचनीयाभ्याम्
अचनीयैः
चतुर्थी
अचनीयाय
अचनीयाभ्याम्
अचनीयेभ्यः
पञ्चमी
अचनीयात् / अचनीयाद्
अचनीयाभ्याम्
अचनीयेभ्यः
षष्ठी
अचनीयस्य
अचनीययोः
अचनीयानाम्
सप्तमी
अचनीये
अचनीययोः
अचनीयेषु
 
एक
द्वि
बहु
प्रथमा
अचनीयः
अचनीयौ
अचनीयाः
सम्बोधन
अचनीय
अचनीयौ
अचनीयाः
द्वितीया
अचनीयम्
अचनीयौ
अचनीयान्
तृतीया
अचनीयेन
अचनीयाभ्याम्
अचनीयैः
चतुर्थी
अचनीयाय
अचनीयाभ्याम्
अचनीयेभ्यः
पञ्चमी
अचनीयात् / अचनीयाद्
अचनीयाभ्याम्
अचनीयेभ्यः
षष्ठी
अचनीयस्य
अचनीययोः
अचनीयानाम्
सप्तमी
अचनीये
अचनीययोः
अचनीयेषु


अन्याः