अङ्गुष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
सम्बोधन
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
द्वितीया
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
तृतीया
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
चतुर्थी
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
पञ्चमी
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
षष्ठी
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
सप्तमी
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गुष्ठः
अङ्गुष्ठौ
अङ्गुष्ठाः
सम्बोधन
अङ्गुष्ठ
अङ्गुष्ठौ
अङ्गुष्ठाः
द्वितीया
अङ्गुष्ठम्
अङ्गुष्ठौ
अङ्गुष्ठान्
तृतीया
अङ्गुष्ठेन
अङ्गुष्ठाभ्याम्
अङ्गुष्ठैः
चतुर्थी
अङ्गुष्ठाय
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
पञ्चमी
अङ्गुष्ठात् / अङ्गुष्ठाद्
अङ्गुष्ठाभ्याम्
अङ्गुष्ठेभ्यः
षष्ठी
अङ्गुष्ठस्य
अङ्गुष्ठयोः
अङ्गुष्ठानाम्
सप्तमी
अङ्गुष्ठे
अङ्गुष्ठयोः
अङ्गुष्ठेषु