अङ्गनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गनीयः
अङ्गनीयौ
अङ्गनीयाः
सम्बोधन
अङ्गनीय
अङ्गनीयौ
अङ्गनीयाः
द्वितीया
अङ्गनीयम्
अङ्गनीयौ
अङ्गनीयान्
तृतीया
अङ्गनीयेन
अङ्गनीयाभ्याम्
अङ्गनीयैः
चतुर्थी
अङ्गनीयाय
अङ्गनीयाभ्याम्
अङ्गनीयेभ्यः
पञ्चमी
अङ्गनीयात् / अङ्गनीयाद्
अङ्गनीयाभ्याम्
अङ्गनीयेभ्यः
षष्ठी
अङ्गनीयस्य
अङ्गनीययोः
अङ्गनीयानाम्
सप्तमी
अङ्गनीये
अङ्गनीययोः
अङ्गनीयेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गनीयः
अङ्गनीयौ
अङ्गनीयाः
सम्बोधन
अङ्गनीय
अङ्गनीयौ
अङ्गनीयाः
द्वितीया
अङ्गनीयम्
अङ्गनीयौ
अङ्गनीयान्
तृतीया
अङ्गनीयेन
अङ्गनीयाभ्याम्
अङ्गनीयैः
चतुर्थी
अङ्गनीयाय
अङ्गनीयाभ्याम्
अङ्गनीयेभ्यः
पञ्चमी
अङ्गनीयात् / अङ्गनीयाद्
अङ्गनीयाभ्याम्
अङ्गनीयेभ्यः
षष्ठी
अङ्गनीयस्य
अङ्गनीययोः
अङ्गनीयानाम्
सप्तमी
अङ्गनीये
अङ्गनीययोः
अङ्गनीयेषु


अन्याः