अग्नीषोम्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्नीषोम्यः
अग्नीषोम्यौ
अग्नीषोम्याः
सम्बोधन
अग्नीषोम्य
अग्नीषोम्यौ
अग्नीषोम्याः
द्वितीया
अग्नीषोम्यम्
अग्नीषोम्यौ
अग्नीषोम्यान्
तृतीया
अग्नीषोम्येण
अग्नीषोम्याभ्याम्
अग्नीषोम्यैः
चतुर्थी
अग्नीषोम्याय
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
पञ्चमी
अग्नीषोम्यात् / अग्नीषोम्याद्
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
षष्ठी
अग्नीषोम्यस्य
अग्नीषोम्ययोः
अग्नीषोम्याणाम्
सप्तमी
अग्नीषोम्ये
अग्नीषोम्ययोः
अग्नीषोम्येषु
 
एक
द्वि
बहु
प्रथमा
अग्नीषोम्यः
अग्नीषोम्यौ
अग्नीषोम्याः
सम्बोधन
अग्नीषोम्य
अग्नीषोम्यौ
अग्नीषोम्याः
द्वितीया
अग्नीषोम्यम्
अग्नीषोम्यौ
अग्नीषोम्यान्
तृतीया
अग्नीषोम्येण
अग्नीषोम्याभ्याम्
अग्नीषोम्यैः
चतुर्थी
अग्नीषोम्याय
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
पञ्चमी
अग्नीषोम्यात् / अग्नीषोम्याद्
अग्नीषोम्याभ्याम्
अग्नीषोम्येभ्यः
षष्ठी
अग्नीषोम्यस्य
अग्नीषोम्ययोः
अग्नीषोम्याणाम्
सप्तमी
अग्नीषोम्ये
अग्नीषोम्ययोः
अग्नीषोम्येषु


अन्याः