अगुण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अगुणः
अगुणौ
अगुणाः
सम्बोधन
अगुण
अगुणौ
अगुणाः
द्वितीया
अगुणम्
अगुणौ
अगुणान्
तृतीया
अगुणेन
अगुणाभ्याम्
अगुणैः
चतुर्थी
अगुणाय
अगुणाभ्याम्
अगुणेभ्यः
पञ्चमी
अगुणात् / अगुणाद्
अगुणाभ्याम्
अगुणेभ्यः
षष्ठी
अगुणस्य
अगुणयोः
अगुणानाम्
सप्तमी
अगुणे
अगुणयोः
अगुणेषु
 
एक
द्वि
बहु
प्रथमा
अगुणः
अगुणौ
अगुणाः
सम्बोधन
अगुण
अगुणौ
अगुणाः
द्वितीया
अगुणम्
अगुणौ
अगुणान्
तृतीया
अगुणेन
अगुणाभ्याम्
अगुणैः
चतुर्थी
अगुणाय
अगुणाभ्याम्
अगुणेभ्यः
पञ्चमी
अगुणात् / अगुणाद्
अगुणाभ्याम्
अगुणेभ्यः
षष्ठी
अगुणस्य
अगुणयोः
अगुणानाम्
सप्तमी
अगुणे
अगुणयोः
अगुणेषु