अक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अक्षितव्यः
अक्षितव्यौ
अक्षितव्याः
सम्बोधन
अक्षितव्य
अक्षितव्यौ
अक्षितव्याः
द्वितीया
अक्षितव्यम्
अक्षितव्यौ
अक्षितव्यान्
तृतीया
अक्षितव्येन
अक्षितव्याभ्याम्
अक्षितव्यैः
चतुर्थी
अक्षितव्याय
अक्षितव्याभ्याम्
अक्षितव्येभ्यः
पञ्चमी
अक्षितव्यात् / अक्षितव्याद्
अक्षितव्याभ्याम्
अक्षितव्येभ्यः
षष्ठी
अक्षितव्यस्य
अक्षितव्ययोः
अक्षितव्यानाम्
सप्तमी
अक्षितव्ये
अक्षितव्ययोः
अक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
अक्षितव्यः
अक्षितव्यौ
अक्षितव्याः
सम्बोधन
अक्षितव्य
अक्षितव्यौ
अक्षितव्याः
द्वितीया
अक्षितव्यम्
अक्षितव्यौ
अक्षितव्यान्
तृतीया
अक्षितव्येन
अक्षितव्याभ्याम्
अक्षितव्यैः
चतुर्थी
अक्षितव्याय
अक्षितव्याभ्याम्
अक्षितव्येभ्यः
पञ्चमी
अक्षितव्यात् / अक्षितव्याद्
अक्षितव्याभ्याम्
अक्षितव्येभ्यः
षष्ठी
अक्षितव्यस्य
अक्षितव्ययोः
अक्षितव्यानाम्
सप्तमी
अक्षितव्ये
अक्षितव्ययोः
अक्षितव्येषु


अन्याः